सममास नववमा : पपरुषपपरककतत samāsa navavā

Transkript

सममास नववमा : पपरुषपपरककतत samāsa navavā
सममास नववमा : पपरुषपपरककतत
samāsa navavā : puruṣaprakṛti
॥ शपररीरमाम॥
|| śrīrāma ||
आकमाशरीशीं वमाययो जमालमा तनममार्माण। ततैसरी बपरहरीशीं ममळममायमा जमाण।
त्यमा वमाययोमधधें ततपरगपण। आणरी पशींचभमतधें॥ १॥
ākāśīṁ vāyo jālā nirmāṇa | taisī brahmīṁ mūḻamāyā jāṇa |
tyā vāyomadheṁ triguṇa | āṇī paṁcabhūteṁ || 1||
वटबरीजरीशीं अससे वमाड। फयोडम न पमाहमातमाशीं न तदिससे झमाड।
नमानमा वककमाशींचसे जपबशीं माड। बरीजमापमासमन हयोतरी॥ २॥
vaṭabījīṁ ase vāḍa | phoḍūna pāhātāṁ na dise jhāḍa |
nānā vṛkṣāṁce juṁbāḍa | bījāpāsūna hotī || 2||
ततैसरी बरीजरूप मपळममायमा। तवस्तमार जमालमा तसेथतप नयमाशीं।
ततचधें स्वरूप शयोधपतनयमाशीं। बरधें पमाहमावधें ॥ ३॥
taisī bījarūpa muḻamāyā | vistāra jālā tethuniyāṁ |
ticeṁ svarūpa śodhuniyāṁ | bareṁ pāhāveṁ || 3||
तसेथधें दियोनरी भसेदि तदिसतरी। तववसेकधें पमाहमावरी पपरतचतरी।
तनश्चळरीशीं जसे चशींचळ तस्थतरी। तयोतच वमाययो॥ ४॥
tetheṁ donī bheda disatī | vivekeṁ pāhāvī pracitī |
niścaḻīṁ je caṁcaḻa sthitī | toci vāyo || 4||
तयमामधधें जमाणरीवकळमा। जगज्जयोतरीचमा तजव्हमाळमा।
वमाययो जमाणरीव तमळयोन मसेळमा। ममळममायमा बयोतलजसे॥ ५॥
tayāmadheṁ jāṇīvakaḻā | jagajjotīcā jivhāḻā |
vāyo jāṇīva miḻona meḻā | mūḻamāyā bolije || 5||
सतरतमा म्हणतमाशीं बमायकयो भमाससे। तसेथधें पमाहमातमाशीं पमाणरीच अससे।
तववसेकरी हयो समजमा ततैसधें। ममळममायसेसरी॥ ६॥
saritā mhaṇatāṁ bāyako bhāse | tetheṁ pāhātāṁ pāṇīca ase |
vivekī ho samajā taiseṁ | mūḻamāyesī || 6||
वमाययो जमाणरीव जगज्जयोतरी। तयमास ममळममायमा म्हणतरी।
पपरुष आणरी पपरककतरी। यमाचधेंच नमाशींव॥ ७॥
vāyo jāṇīva jagajjotī | tayāsa mūḻamāyā mhaṇatī |
puruṣa āṇī prakṛtī | yāceṁca nāṁva || 7||
वमाययोस म्हणतरी पपरककतरी। आणरी पपरुष म्हणतरी जगज्जयोतरी।
पपरुषपपरककतरी तशवशक्तरी। यमाचधेंच नमाशींव॥ ८॥
vāyosa mhaṇatī prakṛtī | āṇī puruṣa mhaṇatī jagajjotī |
puruṣaprakṛtī śivaśaktī | yāceṁca nāṁva || 8||
वमाययोमधधें जमाणरीव तवशसेष। तधेंतच पपरककतपमधधें पपरुष।
यसे गयोष्टरीचमा तवश्वमास। धतरलमा पमातहजसे॥ ९॥
vāyomadheṁ jāṇīva viśeṣa | teṁci prakṛtumadheṁ puruṣa |
ye goṣṭīcā viśvāsa | dharilā pāhije || 9||
वमाययो शतक्त जमाणरीव ईश्वर। अधर्मानमाररी नटसे श्वर।
लयोक म्हणतरी तनरशींतर। यसेणधें पपरकमारधें॥ १०॥
vāyo śakti jāṇīva īśvara | ardhanārī naṭeśvara |
loka mhaṇatī niraṁtara | yeṇeṁ prakāreṁ || 10||
वमाययोमधधें जमाणरीव गपण। तधेंतच ईश्वरमाचधें लकण।
तयमापमासमन ततपरगपण। पपढधें जमालसे॥ ११॥
vāyomadheṁ jāṇīva guṇa | teṁci īśvarāceṁ lakṣaṇa |
tayāpāsūna triguṇa | puḍheṁ jāle || 11||
तयमा गपणमामधधें सत्वगपण। तनखळ जमाणरीवलकण।
त्यमाचमा दिसेहधमाररी आपण। तवष्णप जमालमा॥ १२॥
tayā guṇāmadheṁ satvaguṇa | nikhaḻa jāṇīvalakṣaṇa |
tyācā dehadhārī āpaṇa | viṣṇu jālā || 12||
त्यमाच्यमा अशींशसे जग चमालसे। ऐससे भगवद्गरीतमा बयोलसे।
गपत
शीं लसे तधेंतच उगवलसे। तवचमार पमाहमातमाशीं॥ १३॥
tyācyā aṁśe jaga cāle | aise bhagavadgītā bole |
guṁtale teṁci ugavale | vicāra pāhātāṁ || 13||
यसेक जमाणरीव वमाशींटलरी। पपरमाणरीममातपरमास तवभमागलरी।
जमाणजमाणयोशीं वमाशींचतवलरी। सवर्मा तरप कमायमा॥ १४॥
yeka jāṇīva vāṁṭalī | prāṇīmātrāsa vibhāgalī |
jāṇajāṇoṁ vāṁcavilī | sarvatra kāyā || 14||
तयधेंचसे नमाशींव जगज्जयोतरी। पपरमाणरीममातपर ततचसेन तजतरी।
यमाचरी रयोकडरी पपरतचतरी। पपरत्यक पमाहमावरी॥ १५॥
tayeṁce nāṁva jagajjotī | prāṇīmātra ticena jitī |
yācī rokaḍī pracitī | pratyakṣa pāhāvī || 15||
पकरी श्वमापदि तकडमा मपग
शीं री। कयोणरीयसेक पपरमाणरी जगरीशीं।
जमाणरीव खसेळसे त्यमाच्यमा आशींगरीशीं। तनरशींतर॥ १६॥
pakṣī śvāpada kiḍā muṁgī | koṇīyeka prāṇī jagīṁ |
jāṇīva kheḻe tyācyā āṁgīṁ | niraṁtara || 16||
जमाणयोनरी कमायमा पळतवतरी। तसेणधें गपणधें वमाशींचतरी।
दिडतरी आतण लपतरी। जमाणजमाणयोशीं॥ १७॥
jāṇonī kāyā paḻavitī | teṇeṁ guṇeṁ vāṁcatī |
daḍatī āṇi lapatī | jāṇajāṇoṁ || 17||
आवघ्यमा जगस वमाशींचतवतरी। म्हणयोन नमामधें जगज्जयोतरी।
तसे गसेतलयमाशीं पपरमाणरी मरतरी। जसेथरील तसेथधें॥ १८॥
āvaghyā jagasa vāṁcavitī | mhaṇona nāmeṁ jagajjotī |
te geliyāṁ prāṇī maratī | jethīla tetheṁ || 18||
मपळरीशींचसे जमाणरीवसेचमा तवकमार। पपढधें जमालमा तवस्तमार।
प १९॥
जतैससे उदिकमाचसे तपषमार। अनशींत रसेण॥
muḻīṁce jāṇīvecā vikāra | puḍheṁ jālā vistāra |
jaise udakāce tuṣāra | anaṁta reṇu || 19||
ततैससे दिसेव दिसेवतमा भमतधें। तमथ्यमा म्हणयोनयसे त्यमाशींतधें।
आपलमाल्यमा समामथ्यर्थ्यें तसे। सकष्टरीमधधें तफरतरी॥ २०॥
taise deva devatā bhūteṁ | mithyā mhaṇonaye tyāṁteṁ |
āpalālyā sāmarthyeṁ te | sṛṣṭīmadheṁ phiratī || 20||
सदिमा तवचरतरी वमाययोस्वरूपधें। स्वइछमा पमालतटतरी रूपधें।
अजमान पपरमाणरी भपरमधें सशींकल्पधें त्यमास। बमातधतरी॥ २१॥
sadā vicaratī vāyosvarūpeṁ | svaichā pālaṭitī rūpeṁ |
ajñāna prāṇī bhrameṁ saṁkalpeṁ tyāsa | bādhitī || 21||
जमात्यमास सशींकल्पसेतच अससेनमा। म्हणयोन त्यमाशींचसेन बमाधवसेनमा।
यमाकमारणधें आत्मजमानमा। अभ्यमासमावधें ॥ २२॥
jñātyāsa saṁkalpeci asenā | mhaṇona tyāṁcena bādhavenā |
yākāraṇeṁ ātmajñānā | abhyāsāveṁ || 22||
अभ्यमातसतलयमा आत्मजमान। सवर्मा कममार्मास हयोयसे खशींडण।
हसे रयोकडरी पपरतचत पपरममाण। सशींदिसेह नमाहरीशीं॥ २३॥
abhyāsiliyā ātmajñāna | sarvakarmāsa hoye khaṁḍaṇa |
he rokaḍī pracita pramāṇa | saṁdeha nāhīṁ || 23||
जमानसेतवण कमर्मा तवघडसे। हधें तयोशीं कदिमातप न घडसे।
सद्गपरुवरीण जमान जयोडसे। हधेंतह अघटरीत॥ २४॥
jñāneviṇa karma vighaḍe | heṁ toṁ kadāpi na ghaḍe |
sadguruvīṇa jñāna joḍe | heṁhi aghaṭīta || 24||
म्हणयोन सद्गपरु करमावमा। सत्सशींग शयोधमन धरमावमा।
तत्वतवचमार तववरमावमा। अशींतयमार्मामरीशीं॥ २५॥
mhaṇona sadguru karāvā | satsaṁga śodhūna dharāvā |
tatvavicāra vivarāvā | aṁtaryāmīṁ || 25||
तत्वधें तत्व तनरसयोन जमातमाशीं। आपलमा आपणतच तत्वतमा।
अनन्यभमावधें समाथर्माकतमा। सहजतच जमालरी॥ २६॥
tatveṁ tatva nirasona jātāṁ | āpalā āpaṇaci tatvatā |
ananyabhāveṁ sārthakatā | sahajaci jālī || 26||
तवचमार न कतरतमाशीं जधें जधें कसेलधें। तधें तधें वमाउगधें वसेथर्मा गसेलधें।
म्हणयोतन तवचमाररीशीं पपरवतर्मालधें। पमातहजसे आधरीशीं॥ २७॥
vicāra na karitāṁ jeṁ jeṁ keleṁ | teṁ teṁ vāugeṁ vertha geleṁ |
mhaṇoni vicārīṁ pravartaleṁ | pāhije ādhīṁ || 27||
तवचमार पमाहसेल तयो पपरुषप। तवचमार न पमाहसे तयो पशप।
प ठमाई शीं ठमाई शीं बयोतललमा॥ २८॥
ऐसरी वचनधें सवर्वे श।
vicāra pāhela to puruṣu | vicāra na pāhe to paśu |
aisī vacaneṁ sarveśu | ṭhāīṁ ṭhāīṁ bolilā || 28||
तसदमाशींत समाधमायमाकमारणधें। पमवर्मापक लमागसे उडवणधें।
परशींत प समाधकमाशीं तनरूपणधें। समाकमात्कमार॥ २९॥
siddhāṁta sādhāyākāraṇeṁ | pūrvapakṣa lāge uḍavaṇeṁ |
paraṁtu sādhakāṁ nirūpaṇeṁ | sākṣātkāra || 29||
शपरवण मनन तनजध्यमास। पपरतचतरीनधें बमाणतमाशीं तवश्वमास।
रयोकड समाकमात्कमार समायमास। करणधेंतच नलगसे॥ ३०॥
śravaṇa manana nijadhyāsa | pracitīneṁ bāṇatāṁ viśvāsa |
rokaḍa sākṣātkāra sāyāsa | karaṇeṁci nalage || 30||
इतत शपररीदिमासबयोधसे गपरुतशश्यसशींवमादिसे
पपरुषपपरककतरीनमाम सममास नववमा॥ ९॥ १०.९
iti śrīdāsabodhe guruśiśyasaṁvāde
puruṣaprakṛtīnāma samāsa navavā || 9|| 10.9

Podobné dokumenty

Zapomenuté učení jógy

Zapomenuté učení jógy TRUE YOGA DAY Zapomenuté učení jógy Cesta do hlubin jogínovy duše

Více

Maráthí – English

Maráthí – English tattvādike = philosophic principles tadākāra = merging in that tamācā = of tamasic qualities tayā = in him tayākāraṇe = for his sake tayācā = of that tayāce = his tayāceni = due to him

Více

सममास समातवमा : सगगणभजन ॥ शशररीरमाम

सममास समातवमा : सगगणभजन ॥ शशररीरमाम lokāṁsa hoto camatkāra | loka mānitī sācāra | paraṁtu yācā vicāra | pāhilā pāhije || 4|| जरीत अस्तमासं नचेणकोसं दकतरी। जनमामधरें चमत्कमार हकोतरी। ऐदसयमाचरी सद्य पशरदचतरी। रकोकडरी पमाहमावरी॥ ५॥ jīta...

Více