सममास समातवमा : सगगणभजन ॥ शशररीरमाम

Transkript

सममास समातवमा : सगगणभजन ॥ शशररीरमाम
सममास समातवमा : सगगणभजन
॥ शशररीरमाम॥
samāsa sātavā : saguṇabhajana
|| śrīrāma ||
अवतमारमाददिक जमानरी ससंत। समारमासमारदवचमाररें मगक्त।
त्यमासंचचे समामरयर्थ्य चमालत। ककोण्यमा पशरकमाररें॥ १॥
avatārādika jñānī saṁta | sārāsāravicāreṁ mukta |
tyāṁce sāmarthya cālata | koṇyā prakāreṁ || 1||
हरें शशरकोतयमासंचरी आशसंकमा। पमाहमातमासं पशरश्न कचेलमा दनकमा।
समावध हकोऊन ऐकमा। म्हणचे वक्तमा॥ २॥
heṁ śrotayāṁcī āśaṁkā | pāhātāṁ praśna kelā nikā |
sāvadha hoūna aikā | mhaṇe vaktā || 2||
जमानरी मगक्त हकोऊन गचेलचे। ममागरें त्यमासंचचे समामरयर्थ्य चमालचे।
परसंत ग तचे नमाहरीसं आलचे। वमासनमा धरूनरी॥ ३॥
jñānī mukta hoūna gele | māgeṁ tyāṁce sāmarthya cāle |
paraṁtu te nāhīṁ āle | vāsanā dharūnī || 3||
लकोकमासंस हकोतको चमत्कमार। लकोक ममादनतरी समाचमार।
परसंत ग यमाचमा दवचमार। पमादहलमा पमादहजचे॥ ४॥
lokāṁsa hoto camatkāra | loka mānitī sācāra |
paraṁtu yācā vicāra | pāhilā pāhije || 4||
जरीत अस्तमासं नचेणकोसं दकतरी। जनमामधरें चमत्कमार हकोतरी।
ऐदसयमाचरी सद्य पशरदचतरी। रकोकडरी पमाहमावरी॥ ५॥
jīta astāṁ neṇoṁ kitī | janāmadheṁ camatkāra hotī |
aisiyācī sadya pracitī | rokaḍī pāhāvī || 5||
तको तररी आपण नमाहरीसं गचेलमा। लकोकरीसं पशरत्यक्ष दिचेदखिलमा।
ऐसमा चमत्कमार जमालमा। यमास कमायचे म्हणमावरें ॥ ६॥
to tarī āpaṇa nāhīṁ gelā | lokīṁ pratyakṣa dekhilā |
aisā camatkāra jālā | yāsa kāye mhaṇāveṁ || 6||
तररी तको लकोकमासंचमा भमावमारर्थ्य। भमादवकमासं दिचेव यचेरमारर्थ्य।
अनचेतरश कल्पनमा वचेरर्थ्य। कग तकमार्थ्यचरी॥ ७॥
tarī to lokāṁcā bhāvārtha | bhāvikāṁ deva yethārtha |
anetra kalpanā vertha | kutarkācī || 7||
थ आलरें।
आवडचे तरें स्वप्नरीसं दिचेदखिलरें। तररीकमाय तचेरन
म्हणमाल तचेणरें आठदवलरें। तररी दिशरव्य कमासं ददिसचे॥ ८॥
āvaḍe teṁ svapnīṁ dekhileṁ | tarīkāya tethūna āleṁ |
mhaṇāla teṇeṁ āṭhavileṁ | tarī dravya kāṁ dise || 8||
एवसं आपलरी कल्पनमा। स्वप्नरीसं यचेतरी पदिमारर्थ्य नमानमा।
पररी तचे पदिमारर्थ्य चमालतरीनमा। अरवमा आठऊ नमाहरीसं॥ ९॥
evaṁ āpalī kalpanā | svapnīṁ yetī padārtha nānā |
parī te padārtha cālatīnā | athavā āṭhaū nāhīṁ || 9||
यचेररें तगटलरी आशसंकमा। जमात्यमास जन्म कल्पथसं नकमा।
उमजचेनमा तररी दववचेकमा। बररें पमाहमा॥ १०॥
yetheṁ tuṭalī āśaṁkā | jñātyāsa janma kalpūṁ nakā |
umajenā tarī vivekā | bareṁ pāhā || 10||
जमानरी मगक्त हकोऊन गचेलचे। त्यमासंचरें समामरयर्थ्य उगचेदच चमालचे।
कमासं जचे पगण्यममागर्गें चमादललरें। म्हणकोदनयमासं॥ ११॥
jñānī mukta hoūna gele | tyāṁceṁ sāmarthya ugeci cāle |
kāṁ je puṇyamārgeṁ cālileṁ | mhaṇoniyāṁ || 11||
यमाकमारणरें पगण्यममागर्गें चमालमावरें । भजन दिचेवमाचरें वमाढवमावरें ।
न्यमायचे समासंडथन न जमावरें । अन्यमायममागर्गें ॥ १२॥
yākāraṇeṁ puṇyamārgeṁ cālāveṁ | bhajana devāceṁ vāḍhavāveṁ |
nyāye sāṁḍūna na jāveṁ | anyāyamārgeṁ || 12||
नमानमापगरश्चरणरें करमावरीसं। नमानमा तरीरमार्थ्यटणरें फरीरमावरीसं।
नमानमा समामरयर्गें वमाढवमावरीसं। ववै रमाग्यबळरें ॥ १३॥
nānāpuraścaraṇeṁ karāvīṁ | nānā tīrthāṭaṇeṁ phīrāvīṁ |
nānā sāmarthyeṁ vāḍhavāvīṁ | vairāgyabaḻeṁ || 13||
दनश्चयचे बवैसचे वस्तथकडचे। तररी जमानममागर्गेंदह समामरयर्थ्य चढचे ।
ककोणरीयचेक यचेकमासंत मकोडचे। ऐसरें न करमावरें ॥ १४॥
niścaye baise vastūkaḍe | tarī jñānamārgeṁhi sāmarthya caḍhe |
koṇīyeka yekāṁta moḍe | aiseṁ na karāveṁ || 14||
यचेक गगरु यचेक दिचेव। ककोठरें तररी असमावमा भमाव।
भमावमारर्थ्य नस्तमासं वमाव। सवर्थ्य कमासंहरीसं॥ १५॥
yeka guru yeka deva | koṭheṁ tarī asāvā bhāva |
bhāvārtha nastāṁ vāva | sarva kāṁhīṁ || 15||
दनगगर्थ्यणरीसं जमान जमालरें। म्हणकोन सगगण अलक्ष कचेलरें।
तररी तरें जमातरें नमागवलरें। दिकोदहसंकडचे॥ १६॥
nirguṇīṁ jñāna jāleṁ | mhaṇona saguṇa alakṣa keleṁ |
tarī teṁ jñāteṁ nāgavaleṁ | dohiṁkaḍe || 16||
नमाहरीसं भक्तरी नमाहरीसं जमान। मधरेंच पवैसमावलमा अदभममान।
म्हणकोदनयमासं जपध्यमान। समासंडथसंच नयचे॥ १७॥
nāhīṁ bhaktī nāhīṁ jñāna | madheṁca paisāvalā abhimāna |
mhaṇoniyāṁ japadhyāna | sāṁḍūṁca naye || 17||
समासंडरील सगगणभजनमासरी। तररी तको जमातमा पररी अपचेसरी।
म्हणकोदनयमासं सगगणभजनमासरी। समासंडथसंच नयचे॥ १८॥
sāṁḍīla saguṇabhajanāsī | tarī to jñātā parī apesī |
mhaṇoniyāṁ saguṇabhajanāsī | sāṁḍūṁca naye || 18||
दननिःकमाम बगदरीदचयमा भजनमा। तशरवैलकोकरीसं नमाहरीसं तगळणमा।
समरर्गेंदवण घडचेनमा। दननिःकमाम भजन॥ १९॥
niḥkāma buddhīciyā bhajanā | trailokīṁ nāhīṁ tuḻaṇā |
samartheṁviṇa ghaḍenā | niḥkāma bhajana || 19||
कमामनचेनरें फळ घडचे। दननिःकमाम भजनरें भगवसंत जकोडचे।
फळभगवसंतमा ककोणरीकडचे। महदिमासंतर॥ २०॥
kāmaneneṁ phaḻa ghaḍe | niḥkāma bhajaneṁ bhagavaṁta joḍe |
phaḻabhagavaṁtā koṇīkaḍe | mahadāṁtara || 20||
नमानमा फळचे दिचेवमापमासरी। आणरी फळ असंतररीसं भगवसंतमासरी।
यमाकमारणरें परमचेश्वरमासरी। दननिःकमाम भजमावरें ॥ २१॥
nānā phaḻe devāpāsī | āṇī phaḻa aṁtarīṁ bhagavaṁtāsī |
yākāraṇeṁ parameśvarāsī | niḥkāma bhajāveṁ || 21||
दननिःकमामभजनमाचरें फळ आगळचे । समामरयर्थ्य चढचे मयमार्थ्यदिमावचेगळरें ।
तचेररें बमापगडरी फळरें । ककोणरीकडचे॥ २२॥
niḥkāmabhajanāceṁ phaḻa āgaḻe | sāmarthya caḍhe maryādāvegaḻeṁ |
tetheṁ bāpuḍī phaḻeṁ | koṇīkaḍe || 22||
भक्तरें जरें मनरीसं धरमावरें । तरें दिचेवरें आपणदच करमावरें ।
तचेररें वचेगळरें भमावमावरें । नलगचे कदिमा॥ २३॥
bhakteṁ jeṁ manīṁ dharāveṁ | teṁ deveṁ āpaṇaci karāveṁ |
tetheṁ vegaḻeṁ bhāvāveṁ | nalage kadā || 23||
दिकोनरी समामरयर्गें यचेक हकोतमासं। कमाळमास नमाटकोपचे सवर्थ्य रमा।
तचेररें इतरमासंसरी ककोण करमा। करीटकन्यमायरें॥ २४॥
donī sāmarthyeṁ yeka hotāṁ | kāḻāsa nāṭope sarvathā |
tetheṁ itarāṁsī koṇa kathā | kīṭakanyāyeṁ || 24||
म्हणकोदन दननिःकमाम भजन। वररी दवशचेष बशरह्मजमान।
तयमास तगदळतमासं दतशरभगवन। उणरें वमाटचे ॥ २५।
mhaṇoni niḥkāma bhajana | varī viśeṣa brahmajñāna |
tayāsa tuḻitāṁ tribhuvana | uṇeṁ vāṭe || 25|
यचेररें बगदरीचमा पशरकमाश। आदणक न चढचे दवशचेष।
पशरतमाप करीतर्ती आणरी यचेश। दनरसंतर॥ २६॥
yetheṁ buddhīcā prakāśa | āṇika na caḍhe viśeṣa |
pratāpa kīrtī āṇī yeśa | niraṁtara || 26||
दनरूपणमाचमा दवचमार। आणरी हदरकरचेचमा गजर।
तचेररें हकोतरी तत्पर। पशरमाणरीममातशर॥ २७॥
nirūpaṇācā vicāra | āṇī harikathecā gajara |
tetheṁ hotī tatpara | prāṇīmātra || 27||
जचेररें भशरष्टमाकमार घडचेनमा। तको परममारर्थ्यदह दिडचेनमा।
सममाधमान दवघडचेनमा। दनश्चयमाचरें॥ २८॥
jetheṁ bhraṣṭākāra ghaḍenā | to paramārthahi daḍenā |
samādhāna vighaḍenā | niścayāceṁ || 28||
समारमासमारदव्हचमार करणरें। न्यमायचे अन्यमायचे अखिसंड पमाहमाणरें।
बगदद भगवसंतमाचरें दिचेणरें। पमालटचे नमा॥ २९॥
sārāsāravhicāra karaṇeṁ | nyāye anyāye akhaṁḍa pāhāṇeṁ |
buddhi bhagavaṁtāceṁ deṇeṁ | pālaṭenā || 29||
भक्त भगवसंतरीसं अनन्य। त्यमासरी बगदरी दिचेतको आपण।
यचेदिरर्तीसं भगवद्वचन। समावध ऐकमा॥ ३०॥
bhakta bhagavaṁtīṁ ananya | tyāsī buddhī deto āpaṇa |
yedarthīṁ bhagavadvacana | sāvadha aikā || 30||
श्लकोकमाधर्थ्य॥ दिदिमादम बगददयकोगसं तसं यचेन ममामगपयमासंदत तचे॥
म्हणणौन सगगण भजन। वररी दवशचेष बशरह्मजमान।
पशरत्ययमाचरें सममाधमान। दिगल्लर्थ्यभ जगरीसं॥ ३१॥
ślokārdha || dadāmi buddhiyogaṁ taṁ yena māmupayāṁti te ||
mhaṇauna saguṇa bhajana | varī viśeṣa brahmajñāna |
pratyayāceṁ samādhāna | durllabha jagīṁ || 31||
इदत शशररीदिमासबकोधचे गगरुदशष्यससंवमादिचे
सगगणभजनदनरूपणनमाम सममास समातवमा॥ ७॥ १०.७
iti śrīdāsabodhe guruśiṣyasaṁvāde
saguṇabhajananirūpaṇanāma samāsa sātavā || 7|| 10.7

Podobné dokumenty

सममास नववमा : पपरुषपपरककतत samāsa navavā

सममास नववमा : पपरुषपपरककतत samāsa navavā vaṭabījīṁ ase vāḍa | phoḍūna pāhātāṁ na dise jhāḍa | nānā vṛkṣāṁce juṁbāḍa | bījāpāsūna hotī || 2|| ततैसरी बरीजरूप मपळममायमा। तवस्तमार जमालमा तसेथतप नयमाशीं। ततचधें स्वरूप शयोधपतनयमाशीं। बरधें पमाह...

Více

ÚR - rozhodnutí o umístění stavby

ÚR - rozhodnutí o umístění stavby V přípradě p*tfut}y př**h*dné ripravy sopravnílrc značenívlivsm sta}.by' pr*jedná stayebník tr'rto úprar'ri s příslušný.ar d*pravním úřaden: v předstilrx"

Více

Maráthí – English

Maráthí – English ṛṇī = indebted eka = one ekaniṣṭhā = singular focus ekarūpāsi = indivisible form ekāṁtakāḻī = in solitude ekū = one aikatā = listening aikya = unity aisā = thus oḻakhāvā = recognise oḻakhīmāji = re...

Více